ÀҾ˹éÒ˹ѧÊ×Í
PDF
ePub

iccha pasattha-m-apasatthigā ya; mayanammi veya-uvaogo, ten' ahigaro, tassa u vayanti dhīrā niruttam inam: || 169 visaya-suhesu pasattam abuha-jaṇam kāma-raga-padibaddham ukkamayanti jīvam dhammão teņa te kāmā || 170

annan pi ya se nāmam: „kāmā roga" tti paṇḍiyā benti, kāme patthemāņo roge patthei khalu jantu || 171 1b nama-payam thavana-payam davva-payam ceva hoi bhāva-payam, ekkekkam pi ya etto 'negaviham hoi nayavvam || 172 akuṭṭima ukkiņņam uvanejjam pilimam varangam ca ganthima veḍhima pūrima vāima samghaimam chejjam || 173 bhava-payam pi ya duviham: avaraha-payam B ca no ya avarabamA A. no-avaraham duviham: mauga no-maugam ceva || 174 no-māugam pi duviham: gahiyam ca painnagam ca bodhavvam, gahiyam cau-ppayāram, paiņṇagam hoi 'negaviham || 175 gajjam I pajjam II geyam III cunnam IV ca cauvviham tu gahiya„ti-samuṭṭhāṇam savvam" iya benti sa-lakkhaṇā kaino 176 [payam; I. mahuram heu-niuttam gahiyam a-payam virama-samjuttam aparimiyam c' avasāņe kajjam gajjam ti nāyavvam || 177 II. pajjam tu hoi tiviham: samam addha-samam ca nāma-visamam ca pāehi akkharehi ya, eva vihi-nnu kai benti || 178

III. tanti-samam täla-samam vanna-samam gaha-samam laya-samam ca kajjam tu hoi geyam pancaviham giya-sannãe || 179

ון

[yam 180

IV. attha-bahulam mah'attham heu-niväôvasagga-gambhiram bahu-payam avocchinnam gama - naya - suddham ca cunna-paB. indiya-visaya-kasāyā parīsahā veyaṇā ya uvasaggā ee avaraha-payā jattha visiyanti dummehā || 181 aṭṭhārasa u sahassā sīl'angāṇam jinehi pannattā tesi paḍirakkhan'aṭṭhā avarāha-pae u vajjejjā || 182 joe karane sannä indiya bhom'ai samana-dhamme ya sil'anga-sahassanam attharasagassa nipphatti || 183

III. pai-khuḍḍaeņa pagaḍam; āyārassa u caukka-nikkhevo: nāmam I thavana II davie III bhav'āyāre IV ya bodhavve || 185 III. nāmaṇa dhāvaṇa vāsaṇa sikkhāvaṇa sukaraṇâvirohīņi davvāņi jāņi loe davv'āyāram viyāṇāhi || 186

IV. damsana 1 nāņa 2 caritte 3 tava-āyāre 4 ya viriy'āyāre 5 eso bhav'āyāro pancaviho hoi nayavvo | 187

1. aisesa iḍḍhiy' āyariya vai dhammakahi khamaga nemittī vijja ya raya-gana-sammaya ya tittham pabhāventi || 189 2. kāle 1 viņae 2 bahumāne 3 uvahāņe 4 tahā aniņhavane 5 vanjaņa 6 attha 7 tad-ubhae 8 aṭṭhaviho nāṇa-m-āyāro || 190 3. panihāṇa-joga-jutto pancahi samiihi tihi ya guttīhim esa caritt'ayaro atthaviho hoi nayavvo || 191

4. bārasavihammi vi tave sabbhintara-bahire kusala-diṭṭhe

188

173 Anf. aodima P.

184 = Utt.-niry. 249.

Utt. XXVIII, 31. Prajñ. I. Vyavah.-bh. pedh. 64. 190 f. = Vyavah.-bh. pedh. 63. 65.

186 Anf. dhovo P.

189 Anf. aisesi S.

agilāi aņājīvī nāyavvo so tav'āyāro || 192

5. aniguhiya-bala-virio parakkamai jo jah'uttam autto

junjai ya jaha-thamam nayavvo viriy'ayaro || 193

attha-kahāI kāma-kahā II dhamma-kahā III ceva misiyā ya kahāIV, etto ekkekka vi ya 'negaviha hoi nayavva || 194

195

I. vijjā 1 sippam 2 uvão 3 'ņivveo 4 samcao 5 ya dakkhattam 6 sāmam 7 dando 8 bheo 9 uvappayanam 10 ca attha-kaha 6. satthaha-suo dakkhattaneņa, setthi-suo ya rūveṇa, buddhiě amacca-suo, jivai punnehi raya-suo || 196 dakkhattanayam purisassa pancagam, sayagam ahu sunderam, buddhi puņa sāhassī, sayasāhassai punṇāim || 197

II. rūvam 1 vao 2 ya veso 3 dakkhiņņam 4 sikkhiyam ca visaesu 5 diṭṭhan6 suyam7 anubhūyam8 ca samthava 9 ceva käma-kahā 198 III. dhammakaha bodhavva cauvviha dhira-purisa-pannattā: akkhevani 1 vikkhevaņi 2 samvege 3 ceva nivvee 4 || 199

1. Ayare Vavahare Pannatti ceva Diṭṭhivãe ya

esa cauvvihā khalu kahā u akkhevaņi hoi || 200
vijja caranam ca tavo ya purisakaro ya samii-guttio
uvaissai khalu jahiyam kahaě akkhevaniya raso || 201
2. kahiūņa sa-samayam to kahei para-samayam aha vivajjāsā,
micchā-sammam-vãe em eva havanti do bheya || 202
jā sa-samaya-vajjā khalu hoi kahā loga-veya-samjuttā
para-samayāṇam ca kahā, esā vikkhevaṇī nāma || 203
jā sa-samaeņa puvvim akkhāyā tam chubhejja para-samae
para-sasaṇa-vakkheva parassa samayam parikahei || 204
3. aya-para-sarira-gaya ihaloe ceva taha ya paraloe
esa cauvviha khalu kahā u samveyani hoi || 205
viriya-viuvvan'iḍdhi naṇa-caraṇa-damsaṇāna taba iḍḍhī
uvaissai khalu jahiyam kahāya samveyanič raso || 206
4. pāvāņam kammāņam asubha-vivago kahijjae jattha

iha ya parattha ya loe kahā u nivveyaṇī nāma || 207
thevam pi pamaya-kayam kammam sabijjai jahim niyama
paurasuha-pariņāmam kahaĕ nivveyaniě raso || 208

3. siddhi ya devalogo sukul'uppatti ya hoi samvego,
4. narago tirikkha-joņi kumāņusattam ca nivveo || 209
1. venaiyassa padhamaya kaha u akkhevaņi kaheyavvā,
2. to sa-samaya-gahiy'atthe kahejja vikkhevanim paccha || 210
1. akkhevani-akkhittā je jīvā te labhanti sammattam,
2. vikkhevanie bhajjam gadhataragam va micchattam | 211
IV. dhammo attho kamo uvaissai jattha sutta-kavvesu
loge vee samae sa u kahā misiyā nāma || 212

itthi-kaha bhatta-kahā rāya-kahā cora-jaṇavaya-kahā ya
nada-naṭṭa-jalla-muṭṭhiya-kahā u esa bhave vikahā || 213
eya ceva kabão pannavaga-parūvage samāsajja;

201 Schl. vaṇīě P. 208 Schl. yanîya P.

202 a Schl. vivaccāsā S. 214 a 'ruvagam so S.

206 Schl. kahač P.

akahā 1 kahā 2 vi vikahā 3 havejja puris'antaram pappa || 214 1. micchattam veyanto jam annāņi kaham parikahei

linga-ttho va gihī vā sā akahā desiya samae || 215

2. tava-samjama-guṇa-dhārī jam caraṇa-raya kahenti sabbhavam savva-jagaj-jiva-hiyam sā u kahā desiyā samae || 216 3. jo samjao pamatto raga-ddosa-vasa-go parikahei sa u vikahā pavayane pannatta dhira-purisehim || 217 singāra-ras'unnuiyā moha-kuviya-phumphugā hasahasenti jam suņamānassa kaham samaņeņa na sa kaheyavva || 218 samaņeņa kaheyavvä tava-niyama-kahā viraga-samjutta jam soūņa maṇuso vaccai samvega-nivveyam || 219 attha-mahanti vi kaha aparikilesa-bahula kaheyavvā, handi! mahaya cadagarattaneņa attham kaha haņai || 220 khettam kālam purisam samaccham e' appano viyāņittā samaņeņa u aņavajjā pagayammi kaha kaheyavvä || 221 IV. jiv'āhāro bhaņņai ayaro, ten' imam tu āyāyam

chajjivaniy'ajjhayanam, tass' ahigära ime honti: || 222 Capitel. jivajivâhigamo 1 f. caritta-dhammo 3 tah'eva jayaṇā 4 ya uvaeso 5 dhamma-phalam 6 chajjivaniyaĕ ahigārā || 223 chajjīvaniyāe khalu nikkhevo hoi nama-nipphanno,

eesim tinham pi u patteya-parūvaṇam voccham || 224
nāmam 1 thavaṇā 2 davie 3 khette 4 kāle 5 tah'eva bhāve6 ya
eso u chakkagassa u nikkhevo chavviho hoi || 226

jivassa u nikkhevo I parūvaṇā II lakkhaṇam III ca atthittam IV annamuttatte V f. nicca VII kārage VIII deha-vāvittam IX || 227 guni X uddhagaitte XI ya nimmaya XII sāphallayā XIII ya parimajīvassa tiviha-kalammi parikkha hoi kāyavvā || 228 [nam XIV, I. namam thavaṇā jivo davva-jivo ya bhāva-jīvo ya,

ohe 1 bhava-gahaṇammi 2 ya tabbhava-jive 3 ya bhāvammi || 229 nama-ṭhavaṇā gayão, davve guṇa-pajjavehi rahio tti, tiviho ya hoi bhāve: ohe 1 bhava 2 tabbhave 3 ceva || 230 1. sante auya-kamme dharai tass' eva jīvai udae,

tass' eva nijjarãe mao tti siddho naya-maenam || 231

2. jena ya dharai bhava-gao jīvo jeņa ya bhavão samkamai jāṇāhi tam bhav'aum cauvviham; 3. tabbhave duviham || 232 II. duviha ya honti jiva: suhuma taha bayara ya logammi, suhuma ya savva-loe, do ceva ya bayara-vihāṇā || 233 suhuma ya savva-loe pariyavannā havanti nāyavvā, do bheya bayarāṇam: pajjatt' iyare ya nāyavvā || 234 III. lakkhaṇam iyāņi dāram: cindham heu ya kāraṇam lingam lakkhaṇam ii jīvassa u āyāṇ'āi imam tam ca: || 235

Kalpabh. pedh. 426.

214 b va statt vi P; vako statt viko S. 217a sa-gaŎ S.
225 =
8= Utt.-niry. 148 (424).
228 a Schl. māṇe S.
230 b ha bhave to P.

227 b Ottattam S; "vitte P.

230 Anf. mam thavana go S.

tiha bhanio, tam puna samkhevao voccham. 234b rã P.

223

226 b ssa no S. 228 Schl. nayavvā P. 230 b v. 1. bhāve u 234 b Anf. do ceva bo S.

āyaṇe 1 paribhoge 2 jog' 3 uvaoge 4 kasaya 5 lesa 6 ya āṇāpāņu 7 indiya 8 bandhôdaya-nijjarā 9 ceva || 236 cittam 10 ceyana 11 sannā 12 vinnāṇam 13 dharaṇā 14 ya buiha 16 mai 17 viyakko 18 jivassa u lakkhaṇā ee || 237 [ddhi 15 ya lakkhijjai tti najjai paccakkh' iyaro vva jeņa jo attho tam tassa lakkhanam khalu dhum'unh'ai vva aggissa || 238 ayagara 1 küra 2 parasu 3 aggi 4 suvanne 5 ya khīra 6 nara 7 āhāro 9 diṭṭhantā āyāṇ'āīņa jaha-sankham || 239 1. deh'indiyâiritto aya khalu gajjha-gahaga-paogā,

samdas'a ayapind'a' ayakar'ai vva vinneo || 240

2. deho sa-bhottio khalu bhojjatta oyan'ai thālam va;
3. anna-ppaottiga khalu jogā parasu vva karaṇatta || 241
4. uvaoga nâbhāvo aggi vva sa-lakkhanâpariccāgā;
5. sa-kasaya nabhavo pajjaya-gamaņā suvanņam va || 242
6. lesão nâbhāvo pariņamaṇa-sabhāvao u khīram va
7. ussāsā nâbhāvo sama-sabbhāvā kuo vva naro || 243
8. akkhān' eyāņi par'atthayāņi vās'āi vêha-karaṇattā;

[väsi 8

9. gaha-veyaga-nijjarao kammass' anno jah' āhāro || 244 [ranam, 10. cittam ti-kala-visayam, 11. ceyana paccakkha, 12. sanna aņusa13. vinnan' aṇega-bheyam, 14. kalam asamkhêyaram dharaṇā 245 15. atthassa üha buddhi, 16. iha ceṭṭh', 17. attha-avagamo u mai, 18. sambhavan'attha takka; guṇa-paccakkha ghaḍo vv atthi | 246 jamhā cittaiya jīvassa guṇā havanti paccakkhā guna-paccakkhattaṇao ghado vva jivo ao atthi || 247 IV. atthi tti dāram ahuņā: jīvas sam atthi vijjae niyamā; Logayaya-maya-ghay'attham uccae tatth' imo heu: || 248 jo cintei „sarire n'atthi aham" sa ěva hoi jīvo tti, na hu jīvammi asante samsaya-uppayao anno || 249 jivassa esa dhammo ja ihā „atthi n'atthi vā jīvo“ thāņu-maṇusáṇugayā jaha īhā Devadattassa || 250

siddham jivassa atthittam, saddad evâņumiyae, nasao bhuvi bhavassa saddo havai kevalo || 251 ,atthi tti nivvigappo jivo" niyamā u saddao siddhĩ, kamha? suddha-payatta ghaḍa-kharasingâņumāņão || 252 suddha-payatta siddhī jai evam sunna-siddhi amham pi; tam na bhavai, santenam jam sunnam sunna-geham va || 253 miccha bhave u savvattha je kei pāraloiyā

katta cevôvabhottā ya jai jivo na vijjai || 254

pāņi-dayā tava-niyamā bambham dikkha ya indiya-niroho
savvam niratthayam eyam jai jivo na vijjai || 255
loiya veiya ceva taha samaiya viu

,nicco jivo piho deha" ii savve vavatthiyā || 256

[blocks in formation]

loge achejj'abhejjo, vee sa-purīsa daddhaga siyālo,
samae „aham āsi gao", tiviho divv'ai-samsaro || 257
atthi sarīra-vihāyā pai-niyay'āgāray'āi-bhāvāo
kumbhassa jaha kulalo so mutto kamma-jogão || 258
pharisena jaha vàū gejjhaī kāya-samsio

nānāihim tahā jivo gejjhaī kāya-samsio || 259 anindiya-gunam jīvam dunneyam mamsa-cakkhuṇā siddha passanti savvannu nāṇa-siddhā ya sāhuņo || 260 atta-vayaṇam tu sattham, diṭṭha ya tao aindiyāṇam pi siddhi gahan ainņam, tah'eva jivassa vinneya || 261 V-VII. annattam amuttattam niccattam ceva bhanṇai samayam kāraṇa-avibhāgai-heūhi imāhi gāhāhim: || 262

kāraṇa-vibhāga kāraṇa-viņāsa 1 bandhassa paccayâbhāvā 2 viruddhassa ya atthassa päubbhāvā viņāsā ya 3 || 263 V. anno tti dāram ahuņā, anno deha gihão puriso vva, tajjivatassariraya-maya-ghay'attham imam bhaniyam: || 264 deh'indiyâiritto aya khalu tad-uvaladdha-atthanam tav-vigame vi saraṇao geha-gavakkhehi puriso vva || 265 na u indiyai uvaladdhimanti vigaesu visaya-sambharaṇā jaha geha-gavakkhehim jo anusariya sa uvaladdhā || 266 VI. sampayam amutta-dāram, aindiyatta achey'abheyattā rūv'ai-virahao vā aṇāi-pariņāma-bhavão || 267

chaumatthâṇuvalambhā tah'eva savvannu-vayaṇao ceva log'ai-pasiddhio 'mutto jīvo tti nāyavvo || 268 VII. nicco tti dāram ahuņā, nicco aviņāsi sasao jivo bhāvatte sai jammâbhavão naham va vinneo || 269 samsarão aloyaṇão taha paccabhinna-bhāvão khana-bhanga-vighay'attham bhaniyam telokka damsihim || 270 loe vee samae nicco jivo vibhāsao amham, ibarā samsār'āī savvam pi na jujjae tassa || 271 (263) 1. kāraṇa-avibhāgão kāraṇa-aviņāsao ya jīvassa niccattam vinneyam agasa-paḍaņumāņão || 272 2. heu-ppabhavo bandho jammâṇantara-hayassa no jutto taj-joga-virahao khalu cor'ai-ghaḍâņumāņão || 273 bandhassa paccayão: sambajjhai bandha-paccaya jīvo eganta-khaniya taha niccavaya-ghay'attham iyam uttam: || 2731 bandhassa paccaya khalu: micchattam avirai kasāyā ya joga-pamão lesa cor'ai-ghaḍâņumāņão || 273*

3. atthi viruddha bhāvā nicco jīvo khu kumbha-ovammā
saviyārâṇuvalambhā aviņāsī poggalo neo || 2733
avinasi khalu jivo vigār'anuvalambhao jah' āgāsam,
uvalabbhanti viyārā kumbh'āi-viņāsi-davvāṇam || 274

[merged small][merged small][merged small][ocr errors]
« ¡è͹˹éÒ´Óà¹Ô¹¡ÒõèÍ
 »