nirāmay'āmaya-bhāvā 4 bāla-kayâņusaraṇad 5 uvatthāņā 6 soy'āihi agabaņā 7 jāisaraņā 8 than abhilāsā 9 || 275 4. rogass' āmaya-sannā, 5. bāla-kayam jam juvā 'nusambharai, 6. jam kayam apnammi bhave tass' ev' anpatth' uvatthāņā |, 276 7. nicco aindiyattā, 8. khaņio na vi hoi jāi-sambharaṇā, 9. thaņa-abhilāsā ya tabā amao na u mimmao vva ghado || 277 savvann'uvadiţthattā 10 sa-kamma-phala-bhoyaņā 11 amuttatta 12 jīvassa siddham evam niccattam amuttam annattam || 278 VIII. katta tti dāram ahuņā, sa-kamma-phala-bhoiņo jao jivā vāņiya-kisīval’āi va, Kavila-maya-nisehaņam eyam || 279 ix. vāvi tti dāram ahuņā, deha-vvāvī mao 'ggi-uņham va, jivo na u savva-gao dehe lingôvalambbão || 280 X. ahuņā guņi tti dāram, hoi guņehim guội tti vinneo, te bhoga-joga-uvaoga-m-āi rūv'āi va ghadassa || 281 XI. uddham-gai tti ahuņā, agurulahuttā sabhāva uddha-gai, dițţhantă lāueņam eranda-phal’āiehim ca || 282 XII. amao ya hoi jīvo kāraṇa-virahā jah’eva āgāsam, samayam ca ho' aniccam mimmaya-ghada-tantu-m-āiyam || 283 XIII. sāphalla-dāram ahuņā, niccânicca-pariņāma-jivammi hoi tayam kammāņam ihar' ega-sabhāvao 'juttam | 284 XIV. jīvassa u parimāņam vittharao jāva loga-mettam tu, ogahaņā ya suhumā, tassa paesā asamkhejjā || 285 jīvanto maeņa mārio tal lava māņava keņa heuņā li 288 ettham puņa ahigāro nikāya-kāeņa hoi suttammi uccāriy'attha-sarisāņa kittanam sesagāņam pi || 289 IV Anf. davvam: satth' aggi visa nneh'ambila khāra loņa-m-āiyam, bhāvo u duppautto vāyā kāo avirai ya || 290 ajjhayaņ'atthe panca ya pagaraņa-paya-vanjaņa-visuddbā || 295 I. sīyālam bhanga-sayam paccakkliāņammi jassa uvaladdham 275 b Anf. sott'äìhi S. 277 a anindo s. 278 a la-sevaņā am' P. 279 Schl. niroho S. 280 Anf. vāvitta-do P. 281 b 'ga-maī ro P. 282a agarulo P. 283 a jahêhain ago P. 284 'cce ya hoi tam jīve | kammāņam iharaha puna ega-sahávattað ajo PH. 286 - Ac.-niry. 87 (144). 286 Anf. kulaena S, kulavena P. 286 Schl. Ogā anantā u. 287 a "re ya g° P sec. m.; Øya-kãe ya ajīva-pajjava (?) H. 288 b tam 1o P. 290 f. Ac.-niry, 36. 96. 292 Ac.niry. 138; Anf, bie joņibbhūe; b: so vi ya. 295 b Anf. Otthā s. 296 Višesh. V, 737. paccakkhāne kusalo, sesā savve akusalā u || 296 IV Iohalt. jivajivabhigamo 1 āyāro 2 ceva dhammapannattı 3 tatto caritta-dhammo 4 caraṇe 5 dhamme 6 ya eg’atthā || 297 V. mülaguņā vakkhāyā, uttaraguņa-avasareņa āyāyam Piņd'ajjhayaņam iyāṇim, nikkhevo nāma-nipphanno || 298 kodi-karaṇam duviham: uggama-kodi 1 visohi-kodi 2 ya, ajjhoyara avisohī, 2. visohi-kodi bhave sesā || 308 nava nava sattāvīsā nava nauie ya guṇagārā || 310 VI. jo puvvim uddiţtho āyāro so abīņa-m-airitto sa cceva ya hoi kahā Ayārakabāě mahaie || 311 4 Anf. dhammo bävisaviho agara-dhammo magāra-dhammo ya, padhamo ya bārasaviho, dasahā puņa bīyao hoi || 312 296 b Anf. so paccăkkhāņa-ko s. 297 a ore P. 298 Anf. vikkho P. 303 a Ottha-m-apo P; Otthagā ya S. 304 b Anf. tīě S. 305 a Oraī P; "disu S. 308 a 'ya c (wobei dann ttiga zu lesen) S (u. H). 307. 309 = Pindaniry 432 f. 3091b bi-saya su P; die Str. bloss P. 311 a so yaho PS. 311b Anf. să ceva P. 314 Āv-niry. XVI, 16. 316 Anf. dhannāi r P. 317 b iha so P, ahayam pavl S. 318 f. bei Dev, zu Av.-niry. VIII, 149, 3. II. rayaņāņi cauvvisam: suvaņņa-tau-tamba-rayaya-loh'ai sisaga hiraņņa pāsāņa vaira maņi mottiya pavāle || 320 taha camma-danta-vālā gandhā davv’osahāim ca || 321 ghodaga gaddaha hatthi cauppayam hoi dasahā u || 323 VI, nāņāvihôvagaraṇam 'ņegavibam kuppa-lakkhaṇam hoi, eso attho bhanio chavviha causatthi-bheo u | 324 baņam ceva 19 so atthi avitaho jiņa-mayammi pavaro na annattha || 332 7 Anf. atthārasa țhāņāim Ayārakabāě jāi bhaniyāin tesim annayarāgai sevantě na hoi so samaņo || 333 VII. nikkhevo u caukko vakke, davvam tu bhāsa-davvāim, bhāve bhāsā-saddo tassa ya eg'aţthiyā iņam-o: || 335 saccâmosā 3 mīsā, asacc'amosā 4 ya padiseho || 338 [-sacce ya 1. jaṇavaya I sammaya II thavaņā III năme IV rūve V paducca VI vavahāra VII bhāva VIII joge IX dasame ovamma X-sacce ya 339 2. kohe I māņe II māyā III lobhe IV pejje V tah’eva dose VI ya hāsa VII bhae VIII akkhāiya IX uvaghāe X nissiyā dasamā || 310 3. uppanna I vigaya II mīsaga III jīva-m-ajive IV f. ya jiva-ajjive VI 322 Anf. omī gho ora S. 322 b tiviham (!) PS. 326 a otto 'tthā S; saildha P. 328 a Schl. 'nam hoi S. 328 b Onam āsevana karaṇam anangassa kiddlã ya S. 331 b (ppãyä P. 332 Anf. loya mo P. 334 = Samav. XVIII, 3. Vyavah.-bh. X, 630. tah' ananta-misiya VII khalu paritta VIII addha IX ya addh'a ddha X || 341 savvā vi ya sā duvihā: pajjattā khalu tahā apajjattā, padhamā do pajjattā, uvarillā do apajjattā || 344 suya-dhamme puņa tivihā: saccā mosā asacc’amosā ya; sammaddițțhỉ u suôvauttö so bhāsai saccam || 345 sammaddithi u suyammi aņuvautto aheuyam ceva jam bhāsai sā mosā, micchaddițghi vi ya tah’eva || 346 havai ya asacc'amosā suyammi uvarillae ti-nāņammi jam uvautto bhāsai; etto voccham carittammi || 347 padhama-biiyā caritte bhāsā do ceva bonti nāyavvā, sa-carittassa u bhāsā saccā, mosā u iyarassa || 348 nāmam ţhavaņā suddhĩ davva-suddhi ya bhāva-suddhi ya, eesim patteyam parūvaņā hoi kāyavvā || 349 tivibā u davva-suddhi: taddavv'1 āesao 2 pahāņe 3 ya, taddavvigam 1 āeso 2 ananna 1 misā 2 havai suddhi | 350 3. vanna-rasa-gandha-phasesu maņunnā să pahāņao suddhi, tattha u sukkila-mahurā u sammayā ceva ukkosā || 351 tabbhāvigam 1 āesa 2 ananna 1 mīsā 2 havai suddhi | 352 3. damsana-nāņa-caritte tavo visuddhi pahāņa-m-āeso jambā u visuddha-malo, teņa visuddho havai siddho || 353 divasam pi bhāsamāņo tahā vi vai-guttayam patto || 357 VIII. jo purvin uddiţtho āyāro so abīņa-m-airitto; duviho ya hoi paņibī davve bhāve ya nāyavvā || 359 357 Schl. vaya-go P. 338 = 342 f. Bhag. X, 3. Prajñ. XI. Vyavab.-bh. pedh. 76; Schl. anneu te go. jassa vi ya duppaņihiyā honti kasāyā tavam carantassa paņibāṇammi pasatthe bhaniyā Ayārapaņihi tti || 374 Capitel. chak kāyā 1 Samiio 2 tinni ya guttio 3 paņihi duvibā u 4 Ayārappaņihie ahigâra honti caur' ee | 375 davya-viņayammi tiņiso suvannam icc-āi-davvāņi | 376 bhaya-viņaya IV mokkha-viņao V viņao khalu pancabā hoi il 377 I. abbhutthāņam anjali āsaņa-dāņam ca atibi-pāyā ya logovayāra-viņao devaya-pāyā u vibhaveņam | 378 11. abbhāsavatti chandâņuvattaņā desa-kāla-dāņam ca abbhutthānam anjali asaņa-dānam ca attha-kae 379 III f. em eva kāma-viņao bhae ya neyavvó āņupuvvie; V. mokkhammi vi pancaviho, parūvaņā tass' impā hoi: | 380 daiņsaņa 1 nāņa 2 caritte 3 tave 4 ya taha ovayārie 5 ceva, eso u mokkha-viņao pancaviho hoi nāyavvo || 381 1. davvāņa savva-bhāvā uvaitthā je jahā jiņa-varehim te taha saddahai naro damsaņa-viņao havai tamhā || 382 2. nānam sikkhai, nāņam gunei, nāņeņa kunai kiccāim, nāņi navam na bandhai, nāņa-viņio havai tambā || 383 3. atthaviham kamma-cayam jamhā rittain karei javamāņo navam annam ca na bandhai caritta-viņao havai tamhà || 384 4. avanei taveņa tamam uvanei ya sagga-mokkham appāņam tava viņaya-nicchiya-mai tavo viņio havai tamhā || 385 5. aha ovayārio puņa duviho viņao samāsao hoi: padiruva-joga-junjanai taha ya aņāsāyaņā viņao 2 || 386 1. padirūvo khalu viņao kāiya-jogeI ya vāya II māṇasio III atthal cauvviha II duviho III, parūvaņā tass' imā hoi: || 387 374 – 393 bei Sānt. zu Utt.-niry. 33 Anf. 387-389 Vyavahı.-bh. pedb. 66—68 a. 77 b. 383 b pāņe vinao P. |