ÀҾ˹éÒ˹ѧÊ×Í
PDF
ePub

उपवेश्यासने शुद्धे स्वयं चोपविवेश सः ।

उवाच वचनं हृष्टो विप्रोत्तममनुव्रतः ॥ ५८ ॥
अद्य मे सफलं जन्म ह्यद्य मे सफलं यशः ।

अद्य मे पितरस्तुष्टास्त्वयि मगृहमागते ॥ ५९ ॥
गावो वा ब्राह्मणो वापि साधुवृत्तास्तपखिनः ।
नार्यः पतिव्रता यस्य गृहं गच्छन्ति धार्मिकाः ॥ ६० ॥
मुहूर्त वा तदर्ध वा यस्य तिष्ठन्ति ते गृहे ॥ ६१ ॥
स एव धनवांल्लोके पुण्यकृत्पूर्वजन्मनः ।

किमर्थमागतो ब्रह्मन्भवता साधु भण्यताम् ।
विप्रस्तद्वचनं श्रुत्वा व्याख्यातुमुपचक्रमे ॥ ६२ ॥
तत्त्वतः शृणु राजेन्द्र भवदागमनं प्रति ।

अहं पूर्वभवे कस्य न दास्ये ऽन्धो ऽल्पमप्युत ॥ ६३ ॥
रूपकं वा गृहं वापि पानीयं वा विशेषतः ।

गृहं वा सुवचो वापि नोपकारः कृतो मया ॥ ६४ ॥
दशदिश्राद्धकालेषु न कृतं श्राद्धमेव वा ।

सोमसूर्यपरागे वा न स्नानं पापकारिणा ॥ ६५ ॥

58a I उपविश्या

B सफलो दयः ।

गृह॰ ।

[ocr errors][merged small]

B म

59 cd om. K. 59d L मे गृह° । 6od B गछति धर्मिकाः । 61b K जन्मनि । B •ज61c-62b om. K. 61ed B मुहूर्त वापि शेषश्च न मया 61b 1 तद्गृहं । 62a – 64b_om. B. L भवतः । 63b L प्रती । 63 dL दास्यंधो । 64a L रूपक 64 d L नोपकरः । 65a B

मतः । साधुसंगमः । पण्यतां ।

वा भवं ।

॰काले तु ।

640 KI वा सुवचनं ।

65CK सोमसूर्यो । L सोमंसूर्यो० । च statt वा ।

65d B •कारिणः ।

मन्वादिषु च संक्रान्ती युगादिषु महत्स्वपि ।
व्यतीपाते वा धृतौ वा व्रतं वै न समाचरम् ॥ ६६ ॥
न कार्त्तिके महापुण्ये धात्रीपूजा मया कृता ।

दीपं (!) वा ज्ञानदं तात न कृतं देवसंनिधौ ॥ ६७ ॥
नोपोषितैकादशी वा कर्मणा मनसा गिरा ।
सद्भिः क्वापि न संसर्गः कृतः पापापनुत्तदा ॥ ६८ ॥
पुराणं वापि विप्रेभ्यो न श्रुतं पठितं च वा ।
अतो मया दरिद्रेण गतं तदवशेषतः ॥ ६९ ॥
पत्नीपुत्रवियुक्तो ऽहं गच्छेयं गहनं महत् ।

तत्र दृष्टो मया तात वटो देवद्रुमो यथा ॥ ७० ॥
तत्रस्थस्तालजङ्घो ऽसौ दृष्टवांस्तरुमूलतः ।
अवरुह्य ततो वृक्षान्मामवोचद्वचः शुभम् ॥ ७१ ॥
भोजयामास चान्नेन ह्युपचारानुपूर्वशः ।
मामाहूय ततः पश्चादिदं वचनमब्रवीत् ॥ ७२ ॥
इतस्त्रियोजनं विप्र तत्रास्ते मत्सखा सुखी ।
राक्षसः कोटिको नाम सर्वसंपत्समन्वितः ॥ ७३ ॥
आगतं त्वामवेच्याथ मां यथा पूजयिष्यति ।
धनं ददाति बहुधा यत्ते मनसि वर्तते ॥ ७४ ॥

66b L यागादिषु । 66cd om. K. 66c B वा । 67aL कार्तिको ।

67c B ताच |

धृते ।

66 dL व्रतं 68a K नोपोष्यैकादशी क्वापि । KB च statt वा । 1 नो चोपोष्येकादशी क्वापि । 68cdom. K. 65 d_B ॰पनुत्तये । 69c B मत्तो । 70ab L वियत्कोरुं गछेहं । 70c B तावत् statt तात । 7od | देवद्रुमत्तथा । 71a L तवस्था । B तत्रस्थ । 71b LB दृष्टवान् । 71e L वृक्ष । 72b K ह्युपचार्योन्नपूर्वशः । 738 L इतस्त्री० । 73b KL मत्सखः । B मसखा । 73c KL कटको । B कंठको । L नाम्ना । 74a K • वेक्ष्याद्य |

तेन संभाषणं कुर्वन्पचमात्रं तदा वस ।

पक्षान्ते तद्धनं धृत्वा पुनर्यास्यसि मगृहम् ॥ ७५ ॥
इत्युक्त्वा तालजङ्घो ऽसौ पुनर्वृक्षाग्रमास्थितः ।

ततः प्रभाते विमले गतो ऽहं तव संनिधिम् ॥ ७६ ॥
दरिद्रो ऽहं महापापी गच्छेयं विपिनं महत् ।
तत्रापि त्वामितो देवाद्यदिच्छसि तथा कुरु ॥ ७७ ॥
ततो विप्रवचः श्रुत्वा हर्षपर्याकुलेक्षणः ।
भोजयामास तं विप्रं शाकपाकान्नपायसैः ॥ ७८ ॥
एवं पक्षं द्विजः स्थित्वा राक्षसं वाक्यमब्रवीत् ।
साधयामि महाराज गतः पक्षो मयाधुना ॥ ७९ ॥
इति तद्वचनं श्रुत्वा तालजङ्घमनुस्मरन् ।
दत्त्वास्मै बहुशो वित्तं त्वं गृहाण ममाज्ञया ॥ ८० ॥
सुवर्ण रजतं रत्नं बन्धयामास बुद्धिमान् ।
प्रेषयामास तं विप्रं सह भृत्यैर्महामुदा ॥ ८१ ॥
एकप्रस्थानमात्रेण पुनरागात्स राक्षसः |

ततो ऽसौ ब्राह्मणः सार्धं मृत्यैर्वटमुपाययौ ॥ ८२ ॥
ते भृत्यास्तं द्विजं नत्वा तमाभाष्य पुनर्ययुः ।
ब्राह्मणः परमानन्दमवाप तरुमूलतः ॥ ८३ ॥
ततो ऽर्धरात्रसमये तालजङ्घो वटं गतः ।

विलोक्य तरुमूलस्थं विप्रं वचनमब्रवीत् ॥ ८४ ॥

77ad om. K.

79c B सा

मेधुना ।

80 c K

75b L वसन् । 76 d L गच्छयं तव संनिधौ । 78a L ततस्तद्वचन । B विप्रोवचः । 79a L द्विज । दयामि | LB महाराजन् । 79 L पक्षः स दत्वा तस्मै बहून्वित्तं । 81CL विप्रं तं ।

42b 1, पुनरागछ ।

B राक्षसं । 82c B ब्राह्मणा । 83b L पुनं ययुः ।

परमात्मानंमवाप ।

83cd B ब्रह्मणः

अहो विप्र महाभाग कार्य किं करवाणि ते ।
राक्षसेनैव यच्चोक्तं तत्सर्वं कथयस्व मे ॥ ८५ ॥
विप्रस्तदा वचः श्रुत्वा पुनराह पतत्रिणम् ।
त्वया यदुक्तं तत्सर्वं राक्षसः कृतवानिह ॥ ८६ ॥
मत्प्रयोजनमेतत्ते जातं निरवशेषतः ।

गच्छेयमद्य कल्याण भुक्का त्वदनुकम्पया ॥ ८७ ॥
तालजङ्घस्तदाकर्ण्य शाखाग्रे सुप्तिमाप्तवान् ।

ततो विचारयामास स खलः पापधीर्द्विजः ॥ ८८ ॥
बहुद्रव्यं मया प्राप्तं भारो ऽयं हि मयोद्यतः ।

श्वः पाथेयं मार्गमध्ये मम नास्ति कृतं मया ॥ ८९ ॥
महद्विपिनमध्ये तु पाकयज्ञो न लभ्यते ।

अतो ऽहं पक्षिणं हत्वा तालजङ्घ स्थवीयसम् ।

तन्मांसं वस्त्रतो बद्ध्वा गच्छेयं विपिनं महत् ॥ ९० ॥
इति निश्चित्य मनसा दण्डमादाय सत्वरः ।
आरुरोह तरुं धूर्तो निद्रालुमहनत्तदा ॥ ९१ ॥
ततस्ताडनमात्रेण पपात स हि पक्षिराट् ।

अवरुह्य ततो वृक्षाद्दग्ध्वा तं पक्षिणं मुदा ॥ ९२ ॥
तन्मांसं वस्त्रतो बद्ध्वा प्रभाते विमले सति ।

गतो ऽरण्यं महत्पापं कृत्वासौ पापमोहितः ॥ ९३ ॥

85 KB यद्युक्तं । 868 I विप्रस्तद्वचनं । 87ab om. K. ज्ञानं । L नीरविशेषतः । 87CL गळ्याम्यद्य |

87b B

87 d KL भुक्तं ।

B भुक्के | । 89a K बहुवित्तं । 89b LB भारोयं [B भारतो] मह90b L पाकयत्नो । विद्यते । लिभ्यते ।

[ocr errors]

दुद्यतः ।
91 L निद्रालुर्म | B निद्रालुं च जमाघान सः ।
स हि । 93a LB वस्त्रता बध्वा ।

90c B बध्वा ।

92bL म ह statt

देवधेनुस्तदा गत्वा ब्रह्मलोकाद्भुवःस्थलम् ।

गच्छन्ती मार्गमध्ये तु स्मरन्ती स्वसुतं मुदा ॥ ९४ ॥
गच्छन्त्याश्च ततो वेगात्स्तनेभ्यः क्षीरमस्रवत् ।

तत्क्षीरं वायुवेगेन पक्षिणो ऽस्थान्यपीपतत् ॥ ९५ ॥

तालजङ्घः पुनर्भूत्वा ब्रह्मलोकमुपागतः ।

एतस्मिन्नन्तरे दैत्यो दुःस्वप्नं संददर्श ह ॥ ९६ ॥
अभ्यस्तमस्तकः पक्षी नूतनेनैव वाससा ।

ताडितः पर्वताग्रे तु पपात भुवि गोमये ॥ ९७ ॥
अङ्गारैर्दह्यमानस्तु तुरगारोहणं चरन् ।

मृतैः पक्षिभिरालिङ्ग्य कृसरं भुञ्जते सदा ॥ ९८ ॥
एतैर्दुःस्वप्नजालैस्तु दृष्टवान्स्वप्नमध्यतः ।

तालजङ्घो हत इति विप्रेणानेन पापिना ॥ ९९ ॥
इति निश्चित्य मनसा प्रेषयामास चारिणः ।
चारैर्विशोधितं सम्यग्वनं सर्वमितस्ततः ॥ १०० ॥
बद्ध्वा चारास्ततो विप्रं राक्षसान्तिकमाययुः ।
अर्पयामासुरुग्रं तु द्विजं सपिशितं तदा ॥ १०१ ॥

94b LB भुवस्थलं । 94c L गर्छति । 944 1. स्मरंति । B स्मरंतीं स्वसुतां । K तदा । 95ab L गर्छत्यास्तिमितो वेगास्तन्नेद्यः क्षीरमश्रवत् । B वेगात्सनेभ्यः । K चीरमास्रवत् । 95d K तालजंघास्थि निष्पतत् । L तालजंघस्थि निक्षिपत् । B पक्षिणोस्थन्य° । 96b K •गमत् । 96d I दुस्वप्नं । 97a K अभ्यंगमस्तकः । B अभ्यक्तः । 97bK वायसा । 97e KL छादितः । B पर्वतोग्रेसौ । 98bK चणं । L चयत् । 98 d K भुजते सदा । L भुंजतेधुना । B कृसरान्नै तु भुज्यते । K add नूतनञ्चैव वस्त्रश्च धृत्वा कृत्वा तु भोजनं । खरोपरिस्थितः पक्षी प्रययौ दक्षिणां दिशं ॥ 99a KLB दुस्वप्न° । K •जातैस्तु | L°जालैश्च । 99e KI. मृत | L इती । 100c L सम्यक् । 101 LB बध्वा । 101c K ॰सुरग्रे तं ।

« ¡è͹˹éÒ´Óà¹Ô¹¡ÒõèÍ
 »