ÀҾ˹éÒ˹ѧÊ×Í
PDF
ePub

I. abbhuṭṭhāṇam anjali asaṇa-dāṇam abhiggaha-kii ya sussūsana anugacchana samsāhana kāya atthaviho || 388 II. hiya miya apharusa-vā aņuvīī-bhāsi vāio viņao; III. akusala-mano-niroho kusala-mana-uiranam ceva || 389 padiruvo khalu viņao parâņuvittimaio muņeyavvo, appaḍirūvo viņao nayavvo kevalīņam tu || 390

eso bhe parikahio viņao paḍiruva-lakkhaņo tiviho; 2. bāvanna-vihi-vihāṇam benti aṇāsāyaṇā-viņayam: || 391 titthayara 1 siddha 2 kula 3 gaņa 4 sangha 5 kiriya 6 dhamma 7 nāņa 8 nāṇīņam 9 ayariya 10 ther' 11 uvajjhāya 12 gaṇīņam 13 terasa payāņi || 392 'ṇāsāyaṇā ya bhattī taha bahumāņo ya vanņa-samjalaņā titthayar'āī terasa caug-guņā honti bāvannā || 393

davvam jeņa va davveņa samāhī āhiya va jam davvam; bhava samāhi cauvviha: damsana 1 nane 2 tava 3 caritte 4 || 394 X. nāmam thavana sayāro davve bhāve ya hoi nāyavvo, davve pasamsa-m-āī, bhāve jīvo tad-uvautto || 395 niddesa 1 pasamsãe 2 atthi-bhave 3 ya hoi u sayāro, niddesa 1 pasamsãe 2 ahigāro ettha ajjhayane || 396 1. je bhāvā Dasaveyaliyammi karanija vanniya jinehim tesim samāṇaṇammim jo bhikkhu bhaṇņai „sa bhikkhū“ || 397 2. caraga-marug'aiyaṇam bhikkhaṇa-jīvāņa kauņam apoham ajjhayana-guna-niutto hoi pasamsaya u „sa-bhikkhu || 398 bhikkhussa ya nikkhevol nirutta II eg'atthiyani III lingāņi IV aguna-tṭhio na bhikkhu tti avayavā panca V dārāim || 399 I. namam thavaṇā bhikkhu davva-bhikkhu ya bhava-bhikkhū ya, davvammi āgam'ãi, anno vi ya pajjavo iņam-o: || 400

bheyao 1 bheyanam 2 ceva bhindiyavvam 3 tah'eva ya
eesim tinham pi patteya-paruvaṇam voccham 401
jaha dārū-kammakaro bheyaṇa-bhettavva-samjuo bhikkhū,
anne vi davva-bhikkhu je jāyaṇagā aviraya ya || 402
gihino vi say' arabhagā ujju-ppannam janam vimaggantā
jīvaniya diņa-kivaņā te vijjā davva-bhikkhu tti || 403
micchaddiṭṭhi tasa-thavarāṇa pudhav'ai bendiyāṇam ca
niccam vaha-karaṇa-raya abambhacārī ya samcaiyā || 404
dupaya cauppaya dhaṇa dhanna kuviya tiya tiya pariggahe nirayā
saccitta-bhoino maṇaga ya uddiṭṭha-bhoi ya || 405
karana-tie joga-tie sâvajje aya-heu para ubhae
atthanattha-pavitte te vijja davva-bhikkhu tti || 406
itthi-pariggahão āṇā-dāṇ'ai-bhāva-sangão

suddha-tavabhavão kutitthiya 'bambhayari tti || 407
agamao uvautto tag-guna-samveyao u bhavammi;

II. tassa niruttam: bhedaga bhedana bheyavvaena tiha || 408
bhett' agamôvautto, duviha-tavo bheyanam ca, bheyavvam

[blocks in formation]

aṭṭhaviham kamma-khuham, teņa niruttam,sa bhikkhu* tti 409 bhindanto yâvi khuham „bhikkhu", jayamāṇao jai hoi, samjama-carao carao", bhavam khavanto ,bhavanto u || 410 jam bhikkha-metta-vitti teņa vi,bhikkhū“ khavei jam va aṇam, samjama-tave „tavassi“ tti vā vi anno vi pajjão || 411 III. tiņņe tā davie vai ya khante ya danta virae ya

muņi tāvasa pannavag' ujju bhikkhu buddhe jai viū ya 412 pavvaie aṇagare pāsaṇḍi caraga bambhane ceva parivayage ya samane Nigganthe samjae mutte || 413 sahu lühe ya tahā tīr'aṭṭhi ceva hoi nāyavve nāmāņi evam-āīņi honti tava-samjama-rayāṇam || 414 IV. samvego nivveo visaya-viveo su-sila-samsaggi

ārāhaṇā tavo naṇa-damsana-caritta-viņao ya || 415 khanti ya maddav' ajjava vimuttayā 'dīņayā taha titikkhā avāsaya-parisuddhi ya honti bhikkhussa lingaim || 416 V.,ajjhayana-guņi bhikkhu, na sesa ii ne painna, ko hen? „aguṇattā“ ii heū; ko diṭṭhanto? suvaņņam iva || 417 visa-ghāi rasāyaṇa mangal'attha viņae payāhiņ'āvatte garuyam aḍajjham akucche aṭṭha suvanne guna bhaniya || 418 cau-kāraṇa-parisuddham kasa-cheyaṇa-tāva-tālaṇā ceva jam tam visa-ghāi-rasāyaṇ'āi-guṇa-samjuyam hoi || 419 tam kasina-gunôveyam hoi suvannam na sesayam jutti, na vi nāma-rūva-metteņa evam aguņo havai bhikkhū || 420 jutti-suvannagam puna suvanṇa-vanṇam pi jai vi kīrejjā na hu hoi tam suvanņam sesehi guneh' asantehim || 421 je ajjhayane bhaṇiya bhikkhu-guņa tehi hoi so bhikkhu vanṇenam jacca-suvannagam va sante guna-nihimmi || 422 jo bhikkhu guṇa-rahio bhikkham hindai na hoi so bhikkhu vannenam jutti-suvannagam v' asante guņa-nihimmi || 423 uddiṭṭha-kadam bhunjai chakkāya-pamaddaṇo gharam kuņai paccakkham ca jala-gae jo piyai kaham nu so bhikkhu? || 424 tamha je ajjhayane bhikkhu-guņa tehi hoi so bhikkhu, tehi ya sa-uttaragunehi hoi sabhāviyatarão || 425

XI f. davve 1 khette 2 kale 3 bhavammi 4 ya cūliyāya nikkhevo, tam puņa uttara-tantam suya-gahiy'attham tu samgahaṇī || 426 1. davve saccitt'a:: kukkuda-cuda maņi mauraim;

2. khettammi loga-nikkhuda Mandara-cula ya kūḍ'ai || 427
3. airitta ahiya-māsā ahiyā samvacchara ya kālammi;
4. bhāve khaôvasamie ima u cūlā muṇeyavvā: || 428
XI. davve duvihā: kamme, nokamma-rai u sadda-davv'āī,
bhava-rai tass' eva u udae, em eva araī vi || 429
sadda-rasa-ruva-gandha phāsā rai-kārayāņi davvāņi
davva-rai, bhāva-raí uyae, em eva araï vi || 4291

410. 411 b Anf. Vyavah.-bh. I, 12.
416 a ttaya taha ya tito P.

n° P.
tävo P (u. H!).

's" P.

411 a ona va bh" H. 418 Anf. ghaya ro P. 420 b Anf na hi no H. 425 Schl. so bhav H.

419 b ti statt tam P.

422 a se statt so P.

415b va 419 a 2421 b "nehi

vakkam tu puvva-bhaniyam; dhamme rai-kāragāi vakkāim
jeņa iham cuḍãe teņa nimitteņa Raivakka || 430

jam puvvam bhaniya khalu ajjhayane sattamammi vakkam tu
tam ceva ya hoi iham padham'ajjhayaṇammi culãe || 4301
udaeņa samuppajjai parisahāņam tu sa bhave arai,
nicchaha-suham tu kaum sammam ahiyāsaṇijjā u || 4302
jaha ṇāma āurass' iha sīvana-chejjesu kīramāṇesu
jantaņam apaccha-kucch' ama-dosa-viral hiya-kari u || 431
aṭṭhaviha-kamma-rog'aurassa jivassa taha tigicchae
dhamme rai ahamme arai guna-kariya hoi || 432
sajjhāya-samjama-tave veyāvacce ya jhāṇa-joge ya

jo ramai, na ramai asamjamammi, so vaccai siddhim || 433 tamha dhamme rai-kārayāṇi 'rai-kārayāṇi ya ahamme ṭhāṇāņi tāņi jāņejja jāņi bhaṇiyāṇi ajjhayaṇe || 434 XII. ahigaro puvv'utto cauvviho biiya-culiy'ajjhayaṇe, sesāṇam dārāṇam aha-kkamam phāsaṇā hoi || 435 davve sarira-bhavio, bhāveṇa ya samjao, iham tassa oggahiya paggahiyā vihara-cariya muṇeyavva || 436 5. anieyam pairikkam annāyam sāmuyaniyam côncham appòvahi ya kalaho vihara-cariya isi-pasattha || 437 Schluss. chahi masehi ahiyam ajjhayanam iņam tu ajjaManaeņam, cham-māsā-pariyão aha kāla-gao samālie || 438 āṇanda-amsu-pāyam kāsī Sejjambhavā tabim therā,

Jasabhaddassa ya pucchā, kahaṇā ya, viyālaṇā sanghe || 439

437 a Schl. bomech" P.

Ende April (Correktur Ende October) 1892.

Specimen der Dinālāpanikāçukasaptati.

(Fortsetzung und Schluss.)

Von

Dr. Richard Schmidt.

पञ्चविंशत्तमे प्राप्ते दिने राजा स पूर्ववत् ।
पुनर्भृत्यालयं प्रायात्तामेव मनसा स्मरन् ॥ १ ॥
तस्मिन्प्रविष्टमात्रे तु शुकः पूर्ववदब्रवीत् ।

शृणु राजन्प्रवक्ष्यामि हितं मद्वचनं शुभम् ॥ २ ॥
वैद्यं पानरतं यतिं कपटिनं आचारहीनं द्विजं
युद्धे कापुरुषं हयं गतरयं मूर्ख परिव्राजकम् ।
राजानं च खलेन्द्रियैः परिवृतं देशं च सोपद्रवं
भाया यौवनगर्वितां पररतां मुञ्चन्ति शीघ्रं बुधाः ॥ ३ ॥
हंसो न भाति बकवायसयूथमध्ये

गोमायुमण्डलगतो न विभाति सिंहः ।

[blocks in formation]

साध्वी न भाति गणिकाजनमध्यभागे

दासो न भाति खिल राजगणाग्रभागे ।

साधुर्न भाति जनहास्यकराग्रभागे

रम्भा न भाति बदरीवनमध्यभागे ॥ ५ ॥

शायेन मित्रं कपटेन धर्म परोपतापेन समृद्धिभावम् ।
सुखेन विद्यां परुषेण नारों काङ्क्षन्ति ये नूनमपण्डितास्ते ॥ ६ ॥
नीचस्यैव कृतघ्नस्य खलस्य च न निष्कृतिः ।
दत्तापहारिणश्चैव कन्याविक्रयिणस्तथा ॥ ७ ॥
गायकस्य नृशंसस्य मिथ्याभाषिण एव च ।
दत्तैर्दानैर्बहुविधैस्तीर्थस्नानैः कृतैरपि ॥ ८ ॥

पुनाति न कृतघ्नं हि मद्यभाण्डं यथा जले : ॥ ९ ॥

देवदासं स्वकार्यार्थ प्रेषयित्वा तु साधुवत् ।

इदानीं तत्प्रियां रन्तुं वर्तसे राजवल्लभ ॥ १० ॥

प्रतिदेशं प्रतिपुरं प्रतिग्रामं वनं तथा ।

प्रतितीर्थ प्रतिनदीं पर्यटामि सदा नृप ।

पश्येयं त्वादृशं मर्त्यं न कदा राजवल्लभ ॥ ११ ॥

। 5dL

5b K खलराज° । L खलभाज० । 5c B कराग्रमध्ये | 5 L रं भाति । 6ad om. K. 6 a L शाष्येन । B शायेन । 6c B नारी । 6d B वांछति । 1. नूतनपंडितास्ते । 7a L नीचस्यैक | B नीचस्येव । Th L निष्टुतिः । ra B कन्य• । 8a-9b om. K. 86 B भाषणमेव । Iom च । sd B स्नान । 9a L ही । 9b L मद्यभांड ।

Tb

7d

स्वकार्यार्थे । 10b L प्रेषद्द्त्वा । B च statt तु ।

B त्वत्प्रियार्थं त्वं ।

10 a B

10c L तत्प्रियार्थ त्वं ।

। 'वल्लभां ।

11a B

10d L वर्त्तते । B वार्तसे प्रतिपुरुषं प्रतिदिनं । 11ab. 11d I पर्यगामी । B पर्यटासि । नृपः । •वल्लभा ।

11b L परग्रामं । K नरं । L wiederholt

L

11f LB

« ¡è͹˹éÒ´Óà¹Ô¹¡ÒõèÍ
 »