I. abbhutthāņam anjali āsaņa-dāņam abhiggaha-kii ya sussūsaņa aņugacchaņa saņsāhaņa kāya atthavibo || 388 padirūvo khalu viņao parâņuvittimaio muñeyavvo, eso bhe parikahio viņao padirūva-lakkhaṇo tiviho; 2. bāvanna-vihi-vibāņam benti aņāsāyaṇā-viņayam: || 391 titthayara 1 siddha 2 kula 3 gaņa 4 sangha 5 kiriya 6 dhamma 7 nāņa 8 nāņiņam 9 ayariya 10 ther' 11 uvajjhāya 12 ganīņam 13 terasa payāņi || 392 ’ņāsāyaṇā ya bhatti taha bahumāno ya vanna-samjalaņā titthayar'āi terasa caug-guņā honti bāvannā || 393 davvam jeņa va davveņa samāhī āhiyan va jam dayvam; bhāva-samāhi cauvviha: damsaņa 1 nāņe 2 tava 3 caritte 4 || 394 X nāmam thavaņa sa yāro davve bhāve ya hoi nāyavvo, davve pasaņsa-m-āi, bhāve jivo tad-uvautto || 395 niddesa 1 pasamsāe 2 ahigāro ettha ajjhayaņe || 396 1. je bhāvā Dasaveyāliyammi karaņijja vanniya jiņehim tesim samāṇaḥammim jo bhikkhū bhaņņai „sa bhikkhū“ || 397 2. caraga-marug’āiyāņam bhikkhana-jīvāņa kāuņam apoham ajjhayaņa-guna-niutto hoi pasamsāya u ,sa-bhikkhū || 398 bhikkhussa ya nikkhevol nirutta II eg'aţthiyāņi III lingāņi IV aguņa-thio na bhikkhu tti avayavā panca V dārāim || 399 I. dāmam ţhavaņā bhikkhū davva-bhikkhū ya bhāva-bhikkhū ya, davvammi āgam'āi, anno vi ya pajjavo iņam.o : || 400 bheyao 1 bheyaņam 2 ceva bhindiyavvam 3 tah'eva ya eesim tinham pi patteya-paruvanam voccham | 401 jaha dārū-kammakaro bheyaņa-bhettavva-samjuo bhikkhū, anne vi davva-bhikkhu je jāyanagā avirayā ya || 402 gihiņo vi say' ārabhagā ujju-ppannam janam vimaggantā jīvaniya dīņa-kivaņā te vijjā davva-bhikkhu tti || 403 micchadditthi tasa-thāvarāņa pudhav'āi bendiyāṇam ca piccam vaha-karaṇa-rayā abambhacāri ya samcaiyā || 404 dupaya cauppaya dhaņa dhanna kuviya tiya tiya pariggahe nirayā saccitta-bhoiņo māņagā ya uddiţtha-bhoi ya || 405 karana-tie joga-tie såvajje āya-heu para ubhae atthåņaţtha-pavitte te vijjā davva-bhikkhu tti | 406 itthi-pariggahão āņā-dāņ'ai-bhāva-sangão suddha-tavábhāvāo kutitthiyā 'bambhayāri tti || 407 āgamao uvautto tag-guņa-samveyao u bhāvammi; II. tassa diruttam: bhedaga bhedaņa bheyavvaeņa tibā || 408 bhett' āgamövautto, duviha-tavo bheyaṇam ca, bheyavvam 401 a (oder 397b okkhu di ho P. 408 b) Vyavah..bh. I, 11 a. Bd. XLVI. 400 a Vyavah.-bh. I, 5 a. aţthaviham kamma-khuham, teņa niruttam ,sa bhikkhu" tti 409 bhindanto yåvi khubam bhikkhu“, jayamāṇao ,jai“ hoi, samjama-carao ,carao“, bhavam khavanto , bhavanto“ u || 410 jam bhikkha-metta-vitti teņa vi ,bhikkhū" khavei jai va anan. samjama-tave „tavassi“ tti vā vi anno vi pajjāo || 411 III. tiņņe tāi davie vai ya khante ya danta virae ya muņi tāvasa pannavag' ujju bhikkhu buddhe jai viū ya 412 nāmāņi evam-āīņi honti tava-samjama-rayāṇam || 414 IV. samvego nivveo visaya-viveo su-sila-samsaggi ārāhaņā tavo nāņa-damsaņa-caritta-viņao ya || 415 āvāsaya-parisuddhi ya honti bhikkhussa lingāiņ || 416 „agumattā" ii heū; ko ditthanto? suvannam iva || 417 tehi ya sa-uttaraguņehi hoi sābhāviyatarão || 425 tam puņa uttara-tantam suya-gahiy'attham tu samgahani | 426 1. davve saccitt’āi: kukkuda-cūļā maņi maūrāim; 2. khettammi loga-nikkhuda Mandara-cūlā ya kūļāi || 427 3. airitta ahiya-māsā ahiyā samvaccharā ya kālammi; 4. bhāve khaôvasamie imā u cūlā muņeyavvā: || 428 bhāva-rai tass' eva u udae, em eva araī vi || 429 410. 411 b Anf. - Vyavah.-bh. I, 12. 411 a ona va bho H. ° P. 416 a Ottayā taha ya tito P. 418 Anf. ghāya ro P. tāvo P (u, H!). 419 b ti statt tam P. 420 b Anf na hi no H. 'so P. 422 a se statt so P. 425 Schl, so bhāvo H. 415 b " 419 a 0,121 b "nebi vakkam tu puvva-bhaņiyam; dhamme rai-kāragāi vakkāim thāņāņi tāņi jāņejja jāņi bhaniyāṇi ajjhayaņe || 434 XII. ahigāro puvv’utto cauvviho biiya-cūliy'ajjhayaņe, sesāņam dārāṇam aha-kkamam phāsaņā hoi || 435 oggahiyā paggahiyā vihāra-cariyā muņeyavvā || 436 5. aņieyam pairikkam annāyam sāmuyāṇiyam côncham appovahi ya kalaho vibāra-cariyā isi-pasatthā || 437 Schluss. chahi māsehi ahiyam ajjhayaņam iņam tu ajja Maņaeņam, cham-māsā-pariyão aha kāla-gao samāliie | 438 437 a Schl. bomccho P. Ende April (Correktur Ende October) 1892. Specimen der Dinālāpanikāçukasaptati. (Fortsetzung und Schluss.) Von Dr. Richard Schmidt. पञ्चविंशत्तमे प्राप्ते दिने राजा स पूर्ववत् । 2a LB 1a L पंचविंशद्दिने प्राप्ते दिने । B पंचविंशतिके । प्रवेश । 2 d B शृणु stutt शुभम् । 3 a LB नरं statt यतिं । चाचार० । 3b B गतवयं । 3c B खलर्षभैः । सोपद्वयं । 4u B बकवाकसमूथमध्ये । 4b L गोमायमंडलयुतो । जातिर्न । 4c LB साध्वी न भाति गणिकाजनमध्यभागे 5d 10a B 5 b K खलराज । खलभाज० । 5c B °कराग्रमध्ये । 51L रंभाति । 6a-d om. K. 6 a L शाप्येन । B शायन । 6c B नारी । शाढ्येन 6 d B वांछति । 1 नूतनपंडितास्ते । FaL नीचस्यैक । B नीचस्येव । 7b L निष्टुतिः । 7 B कन्य° । 8a-9b om. K. 8 b_B भाषणमेव । L om. च । 8d B °स्नान । 9 a L ही। 9 bL मद्यभांड । स्वकार्यार्थे । 10 b L प्रेषत्वा । B च statt तु । 10c L तत्प्रियार्थ त्वं । B त्वत्प्रियार्थ त्वं । 10 d L वर्त्तते । B वार्तसे । वल्लभां । प्रतिपुरुषं प्रतिदिनं । 11b L परग्रामं । नरं । 11d L पर्यगामी । B पर्यटासि । । नृपः । ०वल्लभा । 11a B L wiederholt 11 a b. 11f LB |